35 Comments

  1. For a while keeping aside whether killing , sacrifice while performing Yadny is advanced in Bhagwadgeeta or not just read Bhagwadgeeta with open mind .

    Read this verse adhyay 6 shlok 5

    उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।।6.5।।

    Sanskrit Commentary By Sri Shankaracharya।।6.5।। उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः उत् ऊर्ध्वं हरेत् उद्धरेत् योगारूढतामापादयेदित्यर्थः। न आत्मानम् अवसादयेत् न अधः नयेत् न अधः गमयेत्। आत्मैव हि यस्मात् आत्मनः बन्धुः। न हि अन्यः कश्चित् बन्धुः यः संसारमुक्तये भवति। बन्धुरपि तावत् मोक्षं प्रति प्रतिकूल एव स्नेहादिबन्धनायतनत्वात्। तस्मात् युक्तमवधारणम् आत्मैव ह्यात्मनो बन्धुः इति। आत्मैव रिपुः शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः सोऽपि आत्मप्रयुक्त एवेति युक्तमेव अवधारणम् आत्मैवरिपुरात्मनः इति।।आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम्। तत्र किंलक्षण आत्मा आत्मनो बन्धुः किंलक्षणो वा आत्मा आत्मनो रिपुः इत्युच्यते

    Sri Aurobindo’s Interpretation
    By the self thou shouldst deliver the self, thou shouldst not depress and cast down the self (whether by self-indulgence or suppression); for the self is the friend of the self and the self is the enemy

    It is worth to test the nectar of wisdom .

Leave a Reply

© 2024 FYTube Online - FYTube.Com

Partners: Omenirea.Ro , masini in rate